Declension table of ?ādhītā

Deva

FeminineSingularDualPlural
Nominativeādhītā ādhīte ādhītāḥ
Vocativeādhīte ādhīte ādhītāḥ
Accusativeādhītām ādhīte ādhītāḥ
Instrumentalādhītayā ādhītābhyām ādhītābhiḥ
Dativeādhītāyai ādhītābhyām ādhītābhyaḥ
Ablativeādhītāyāḥ ādhītābhyām ādhītābhyaḥ
Genitiveādhītāyāḥ ādhītayoḥ ādhītānām
Locativeādhītāyām ādhītayoḥ ādhītāsu

Adverb -ādhītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria