Declension table of ādhītaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ādhītam | ādhīte | ādhītāni |
Vocative | ādhīta | ādhīte | ādhītāni |
Accusative | ādhītam | ādhīte | ādhītāni |
Instrumental | ādhītena | ādhītābhyām | ādhītaiḥ |
Dative | ādhītāya | ādhītābhyām | ādhītebhyaḥ |
Ablative | ādhītāt | ādhītābhyām | ādhītebhyaḥ |
Genitive | ādhītasya | ādhītayoḥ | ādhītānām |
Locative | ādhīte | ādhītayoḥ | ādhīteṣu |