Declension table of ?ādhīta

Deva

MasculineSingularDualPlural
Nominativeādhītaḥ ādhītau ādhītāḥ
Vocativeādhīta ādhītau ādhītāḥ
Accusativeādhītam ādhītau ādhītān
Instrumentalādhītena ādhītābhyām ādhītaiḥ ādhītebhiḥ
Dativeādhītāya ādhītābhyām ādhītebhyaḥ
Ablativeādhītāt ādhītābhyām ādhītebhyaḥ
Genitiveādhītasya ādhītayoḥ ādhītānām
Locativeādhīte ādhītayoḥ ādhīteṣu

Compound ādhīta -

Adverb -ādhītam -ādhītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria