Declension table of ?ādhīparṇā

Deva

FeminineSingularDualPlural
Nominativeādhīparṇā ādhīparṇe ādhīparṇāḥ
Vocativeādhīparṇe ādhīparṇe ādhīparṇāḥ
Accusativeādhīparṇām ādhīparṇe ādhīparṇāḥ
Instrumentalādhīparṇayā ādhīparṇābhyām ādhīparṇābhiḥ
Dativeādhīparṇāyai ādhīparṇābhyām ādhīparṇābhyaḥ
Ablativeādhīparṇāyāḥ ādhīparṇābhyām ādhīparṇābhyaḥ
Genitiveādhīparṇāyāḥ ādhīparṇayoḥ ādhīparṇānām
Locativeādhīparṇāyām ādhīparṇayoḥ ādhīparṇāsu

Adverb -ādhīparṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria