Declension table of ādhīparṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ādhīparṇam | ādhīparṇe | ādhīparṇāni |
Vocative | ādhīparṇa | ādhīparṇe | ādhīparṇāni |
Accusative | ādhīparṇam | ādhīparṇe | ādhīparṇāni |
Instrumental | ādhīparṇena | ādhīparṇābhyām | ādhīparṇaiḥ |
Dative | ādhīparṇāya | ādhīparṇābhyām | ādhīparṇebhyaḥ |
Ablative | ādhīparṇāt | ādhīparṇābhyām | ādhīparṇebhyaḥ |
Genitive | ādhīparṇasya | ādhīparṇayoḥ | ādhīparṇānām |
Locative | ādhīparṇe | ādhīparṇayoḥ | ādhīparṇeṣu |