Declension table of ?ādhīparṇa

Deva

NeuterSingularDualPlural
Nominativeādhīparṇam ādhīparṇe ādhīparṇāni
Vocativeādhīparṇa ādhīparṇe ādhīparṇāni
Accusativeādhīparṇam ādhīparṇe ādhīparṇāni
Instrumentalādhīparṇena ādhīparṇābhyām ādhīparṇaiḥ
Dativeādhīparṇāya ādhīparṇābhyām ādhīparṇebhyaḥ
Ablativeādhīparṇāt ādhīparṇābhyām ādhīparṇebhyaḥ
Genitiveādhīparṇasya ādhīparṇayoḥ ādhīparṇānām
Locativeādhīparṇe ādhīparṇayoḥ ādhīparṇeṣu

Compound ādhīparṇa -

Adverb -ādhīparṇam -ādhīparṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria