Declension table of ādhīparṇa

Deva

MasculineSingularDualPlural
Nominativeādhīparṇaḥ ādhīparṇau ādhīparṇāḥ
Vocativeādhīparṇa ādhīparṇau ādhīparṇāḥ
Accusativeādhīparṇam ādhīparṇau ādhīparṇān
Instrumentalādhīparṇena ādhīparṇābhyām ādhīparṇaiḥ
Dativeādhīparṇāya ādhīparṇābhyām ādhīparṇebhyaḥ
Ablativeādhīparṇāt ādhīparṇābhyām ādhīparṇebhyaḥ
Genitiveādhīparṇasya ādhīparṇayoḥ ādhīparṇānām
Locativeādhīparṇe ādhīparṇayoḥ ādhīparṇeṣu

Compound ādhīparṇa -

Adverb -ādhīparṇam -ādhīparṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria