Declension table of ?ādhīkaraṇa

Deva

NeuterSingularDualPlural
Nominativeādhīkaraṇam ādhīkaraṇe ādhīkaraṇāni
Vocativeādhīkaraṇa ādhīkaraṇe ādhīkaraṇāni
Accusativeādhīkaraṇam ādhīkaraṇe ādhīkaraṇāni
Instrumentalādhīkaraṇena ādhīkaraṇābhyām ādhīkaraṇaiḥ
Dativeādhīkaraṇāya ādhīkaraṇābhyām ādhīkaraṇebhyaḥ
Ablativeādhīkaraṇāt ādhīkaraṇābhyām ādhīkaraṇebhyaḥ
Genitiveādhīkaraṇasya ādhīkaraṇayoḥ ādhīkaraṇānām
Locativeādhīkaraṇe ādhīkaraṇayoḥ ādhīkaraṇeṣu

Compound ādhīkaraṇa -

Adverb -ādhīkaraṇam -ādhīkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria