Declension table of ?ādhīkṛtā

Deva

FeminineSingularDualPlural
Nominativeādhīkṛtā ādhīkṛte ādhīkṛtāḥ
Vocativeādhīkṛte ādhīkṛte ādhīkṛtāḥ
Accusativeādhīkṛtām ādhīkṛte ādhīkṛtāḥ
Instrumentalādhīkṛtayā ādhīkṛtābhyām ādhīkṛtābhiḥ
Dativeādhīkṛtāyai ādhīkṛtābhyām ādhīkṛtābhyaḥ
Ablativeādhīkṛtāyāḥ ādhīkṛtābhyām ādhīkṛtābhyaḥ
Genitiveādhīkṛtāyāḥ ādhīkṛtayoḥ ādhīkṛtānām
Locativeādhīkṛtāyām ādhīkṛtayoḥ ādhīkṛtāsu

Adverb -ādhīkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria