Declension table of ?ādhīkṛta

Deva

MasculineSingularDualPlural
Nominativeādhīkṛtaḥ ādhīkṛtau ādhīkṛtāḥ
Vocativeādhīkṛta ādhīkṛtau ādhīkṛtāḥ
Accusativeādhīkṛtam ādhīkṛtau ādhīkṛtān
Instrumentalādhīkṛtena ādhīkṛtābhyām ādhīkṛtaiḥ ādhīkṛtebhiḥ
Dativeādhīkṛtāya ādhīkṛtābhyām ādhīkṛtebhyaḥ
Ablativeādhīkṛtāt ādhīkṛtābhyām ādhīkṛtebhyaḥ
Genitiveādhīkṛtasya ādhīkṛtayoḥ ādhīkṛtānām
Locativeādhīkṛte ādhīkṛtayoḥ ādhīkṛteṣu

Compound ādhīkṛta -

Adverb -ādhīkṛtam -ādhīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria