Declension table of ādhīkṛtaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ādhīkṛtaḥ | ādhīkṛtau | ādhīkṛtāḥ |
Vocative | ādhīkṛta | ādhīkṛtau | ādhīkṛtāḥ |
Accusative | ādhīkṛtam | ādhīkṛtau | ādhīkṛtān |
Instrumental | ādhīkṛtena | ādhīkṛtābhyām | ādhīkṛtaiḥ |
Dative | ādhīkṛtāya | ādhīkṛtābhyām | ādhīkṛtebhyaḥ |
Ablative | ādhīkṛtāt | ādhīkṛtābhyām | ādhīkṛtebhyaḥ |
Genitive | ādhīkṛtasya | ādhīkṛtayoḥ | ādhīkṛtānām |
Locative | ādhīkṛte | ādhīkṛtayoḥ | ādhīkṛteṣu |