Declension table of ?ādhidaivatā

Deva

FeminineSingularDualPlural
Nominativeādhidaivatā ādhidaivate ādhidaivatāḥ
Vocativeādhidaivate ādhidaivate ādhidaivatāḥ
Accusativeādhidaivatām ādhidaivate ādhidaivatāḥ
Instrumentalādhidaivatayā ādhidaivatābhyām ādhidaivatābhiḥ
Dativeādhidaivatāyai ādhidaivatābhyām ādhidaivatābhyaḥ
Ablativeādhidaivatāyāḥ ādhidaivatābhyām ādhidaivatābhyaḥ
Genitiveādhidaivatāyāḥ ādhidaivatayoḥ ādhidaivatānām
Locativeādhidaivatāyām ādhidaivatayoḥ ādhidaivatāsu

Adverb -ādhidaivatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria