Declension table of ādhidaivatāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ādhidaivatā | ādhidaivate | ādhidaivatāḥ |
Vocative | ādhidaivate | ādhidaivate | ādhidaivatāḥ |
Accusative | ādhidaivatām | ādhidaivate | ādhidaivatāḥ |
Instrumental | ādhidaivatayā | ādhidaivatābhyām | ādhidaivatābhiḥ |
Dative | ādhidaivatāyai | ādhidaivatābhyām | ādhidaivatābhyaḥ |
Ablative | ādhidaivatāyāḥ | ādhidaivatābhyām | ādhidaivatābhyaḥ |
Genitive | ādhidaivatāyāḥ | ādhidaivatayoḥ | ādhidaivatānām |
Locative | ādhidaivatāyām | ādhidaivatayoḥ | ādhidaivatāsu |