Declension table of ?ādhibhoga

Deva

MasculineSingularDualPlural
Nominativeādhibhogaḥ ādhibhogau ādhibhogāḥ
Vocativeādhibhoga ādhibhogau ādhibhogāḥ
Accusativeādhibhogam ādhibhogau ādhibhogān
Instrumentalādhibhogena ādhibhogābhyām ādhibhogaiḥ ādhibhogebhiḥ
Dativeādhibhogāya ādhibhogābhyām ādhibhogebhyaḥ
Ablativeādhibhogāt ādhibhogābhyām ādhibhogebhyaḥ
Genitiveādhibhogasya ādhibhogayoḥ ādhibhogānām
Locativeādhibhoge ādhibhogayoḥ ādhibhogeṣu

Compound ādhibhoga -

Adverb -ādhibhogam -ādhibhogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria