Declension table of ādhi

Deva

MasculineSingularDualPlural
Nominativeādhiḥ ādhī ādhayaḥ
Vocativeādhe ādhī ādhayaḥ
Accusativeādhim ādhī ādhīn
Instrumentalādhinā ādhibhyām ādhibhiḥ
Dativeādhaye ādhibhyām ādhibhyaḥ
Ablativeādheḥ ādhibhyām ādhibhyaḥ
Genitiveādheḥ ādhyoḥ ādhīnām
Locativeādhau ādhyoḥ ādhiṣu

Compound ādhi -

Adverb -ādhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria