Declension table of ādhenava

Deva

NeuterSingularDualPlural
Nominativeādhenavam ādhenave ādhenavāni
Vocativeādhenava ādhenave ādhenavāni
Accusativeādhenavam ādhenave ādhenavāni
Instrumentalādhenavena ādhenavābhyām ādhenavaiḥ
Dativeādhenavāya ādhenavābhyām ādhenavebhyaḥ
Ablativeādhenavāt ādhenavābhyām ādhenavebhyaḥ
Genitiveādhenavasya ādhenavayoḥ ādhenavānām
Locativeādhenave ādhenavayoḥ ādhenaveṣu

Compound ādhenava -

Adverb -ādhenavam -ādhenavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria