Declension table of ?ādhavanā

Deva

FeminineSingularDualPlural
Nominativeādhavanā ādhavane ādhavanāḥ
Vocativeādhavane ādhavane ādhavanāḥ
Accusativeādhavanām ādhavane ādhavanāḥ
Instrumentalādhavanayā ādhavanābhyām ādhavanābhiḥ
Dativeādhavanāyai ādhavanābhyām ādhavanābhyaḥ
Ablativeādhavanāyāḥ ādhavanābhyām ādhavanābhyaḥ
Genitiveādhavanāyāḥ ādhavanayoḥ ādhavanānām
Locativeādhavanāyām ādhavanayoḥ ādhavanāsu

Adverb -ādhavanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria