Declension table of ?ādhavana

Deva

NeuterSingularDualPlural
Nominativeādhavanam ādhavane ādhavanāni
Vocativeādhavana ādhavane ādhavanāni
Accusativeādhavanam ādhavane ādhavanāni
Instrumentalādhavanena ādhavanābhyām ādhavanaiḥ
Dativeādhavanāya ādhavanābhyām ādhavanebhyaḥ
Ablativeādhavanāt ādhavanābhyām ādhavanebhyaḥ
Genitiveādhavanasya ādhavanayoḥ ādhavanānām
Locativeādhavane ādhavanayoḥ ādhavaneṣu

Compound ādhavana -

Adverb -ādhavanam -ādhavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria