Declension table of ādhavaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ādhavaḥ | ādhavau | ādhavāḥ |
Vocative | ādhava | ādhavau | ādhavāḥ |
Accusative | ādhavam | ādhavau | ādhavān |
Instrumental | ādhavena | ādhavābhyām | ādhavaiḥ |
Dative | ādhavāya | ādhavābhyām | ādhavebhyaḥ |
Ablative | ādhavāt | ādhavābhyām | ādhavebhyaḥ |
Genitive | ādhavasya | ādhavayoḥ | ādhavānām |
Locative | ādhave | ādhavayoḥ | ādhaveṣu |