Declension table of ?ādhava

Deva

MasculineSingularDualPlural
Nominativeādhavaḥ ādhavau ādhavāḥ
Vocativeādhava ādhavau ādhavāḥ
Accusativeādhavam ādhavau ādhavān
Instrumentalādhavena ādhavābhyām ādhavaiḥ ādhavebhiḥ
Dativeādhavāya ādhavābhyām ādhavebhyaḥ
Ablativeādhavāt ādhavābhyām ādhavebhyaḥ
Genitiveādhavasya ādhavayoḥ ādhavānām
Locativeādhave ādhavayoḥ ādhaveṣu

Compound ādhava -

Adverb -ādhavam -ādhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria