Declension table of ?ādharya

Deva

NeuterSingularDualPlural
Nominativeādharyam ādharye ādharyāṇi
Vocativeādharya ādharye ādharyāṇi
Accusativeādharyam ādharye ādharyāṇi
Instrumentalādharyeṇa ādharyābhyām ādharyaiḥ
Dativeādharyāya ādharyābhyām ādharyebhyaḥ
Ablativeādharyāt ādharyābhyām ādharyebhyaḥ
Genitiveādharyasya ādharyayoḥ ādharyāṇām
Locativeādharye ādharyayoḥ ādharyeṣu

Compound ādharya -

Adverb -ādharyam -ādharyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria