Declension table of ?ādharmikī

Deva

FeminineSingularDualPlural
Nominativeādharmikī ādharmikyau ādharmikyaḥ
Vocativeādharmiki ādharmikyau ādharmikyaḥ
Accusativeādharmikīm ādharmikyau ādharmikīḥ
Instrumentalādharmikyā ādharmikībhyām ādharmikībhiḥ
Dativeādharmikyai ādharmikībhyām ādharmikībhyaḥ
Ablativeādharmikyāḥ ādharmikībhyām ādharmikībhyaḥ
Genitiveādharmikyāḥ ādharmikyoḥ ādharmikīṇām
Locativeādharmikyām ādharmikyoḥ ādharmikīṣu

Compound ādharmiki - ādharmikī -

Adverb -ādharmiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria