Declension table of ?ādharṣya

Deva

NeuterSingularDualPlural
Nominativeādharṣyam ādharṣye ādharṣyāṇi
Vocativeādharṣya ādharṣye ādharṣyāṇi
Accusativeādharṣyam ādharṣye ādharṣyāṇi
Instrumentalādharṣyeṇa ādharṣyābhyām ādharṣyaiḥ
Dativeādharṣyāya ādharṣyābhyām ādharṣyebhyaḥ
Ablativeādharṣyāt ādharṣyābhyām ādharṣyebhyaḥ
Genitiveādharṣyasya ādharṣyayoḥ ādharṣyāṇām
Locativeādharṣye ādharṣyayoḥ ādharṣyeṣu

Compound ādharṣya -

Adverb -ādharṣyam -ādharṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria