Declension table of ?ādharṣitā

Deva

FeminineSingularDualPlural
Nominativeādharṣitā ādharṣite ādharṣitāḥ
Vocativeādharṣite ādharṣite ādharṣitāḥ
Accusativeādharṣitām ādharṣite ādharṣitāḥ
Instrumentalādharṣitayā ādharṣitābhyām ādharṣitābhiḥ
Dativeādharṣitāyai ādharṣitābhyām ādharṣitābhyaḥ
Ablativeādharṣitāyāḥ ādharṣitābhyām ādharṣitābhyaḥ
Genitiveādharṣitāyāḥ ādharṣitayoḥ ādharṣitānām
Locativeādharṣitāyām ādharṣitayoḥ ādharṣitāsu

Adverb -ādharṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria