Declension table of ?ādharṣita

Deva

NeuterSingularDualPlural
Nominativeādharṣitam ādharṣite ādharṣitāni
Vocativeādharṣita ādharṣite ādharṣitāni
Accusativeādharṣitam ādharṣite ādharṣitāni
Instrumentalādharṣitena ādharṣitābhyām ādharṣitaiḥ
Dativeādharṣitāya ādharṣitābhyām ādharṣitebhyaḥ
Ablativeādharṣitāt ādharṣitābhyām ādharṣitebhyaḥ
Genitiveādharṣitasya ādharṣitayoḥ ādharṣitānām
Locativeādharṣite ādharṣitayoḥ ādharṣiteṣu

Compound ādharṣita -

Adverb -ādharṣitam -ādharṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria