Declension table of ādharṣitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ādharṣitam | ādharṣite | ādharṣitāni |
Vocative | ādharṣita | ādharṣite | ādharṣitāni |
Accusative | ādharṣitam | ādharṣite | ādharṣitāni |
Instrumental | ādharṣitena | ādharṣitābhyām | ādharṣitaiḥ |
Dative | ādharṣitāya | ādharṣitābhyām | ādharṣitebhyaḥ |
Ablative | ādharṣitāt | ādharṣitābhyām | ādharṣitebhyaḥ |
Genitive | ādharṣitasya | ādharṣitayoḥ | ādharṣitānām |
Locative | ādharṣite | ādharṣitayoḥ | ādharṣiteṣu |