Declension table of ?ādharṣita

Deva

MasculineSingularDualPlural
Nominativeādharṣitaḥ ādharṣitau ādharṣitāḥ
Vocativeādharṣita ādharṣitau ādharṣitāḥ
Accusativeādharṣitam ādharṣitau ādharṣitān
Instrumentalādharṣitena ādharṣitābhyām ādharṣitaiḥ ādharṣitebhiḥ
Dativeādharṣitāya ādharṣitābhyām ādharṣitebhyaḥ
Ablativeādharṣitāt ādharṣitābhyām ādharṣitebhyaḥ
Genitiveādharṣitasya ādharṣitayoḥ ādharṣitānām
Locativeādharṣite ādharṣitayoḥ ādharṣiteṣu

Compound ādharṣita -

Adverb -ādharṣitam -ādharṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria