Declension table of ādharṣaṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ādharṣaṇam | ādharṣaṇe | ādharṣaṇāni |
Vocative | ādharṣaṇa | ādharṣaṇe | ādharṣaṇāni |
Accusative | ādharṣaṇam | ādharṣaṇe | ādharṣaṇāni |
Instrumental | ādharṣaṇena | ādharṣaṇābhyām | ādharṣaṇaiḥ |
Dative | ādharṣaṇāya | ādharṣaṇābhyām | ādharṣaṇebhyaḥ |
Ablative | ādharṣaṇāt | ādharṣaṇābhyām | ādharṣaṇebhyaḥ |
Genitive | ādharṣaṇasya | ādharṣaṇayoḥ | ādharṣaṇānām |
Locative | ādharṣaṇe | ādharṣaṇayoḥ | ādharṣaṇeṣu |