Declension table of ādhamarṇya

Deva

NeuterSingularDualPlural
Nominativeādhamarṇyam ādhamarṇye ādhamarṇyāni
Vocativeādhamarṇya ādhamarṇye ādhamarṇyāni
Accusativeādhamarṇyam ādhamarṇye ādhamarṇyāni
Instrumentalādhamarṇyena ādhamarṇyābhyām ādhamarṇyaiḥ
Dativeādhamarṇyāya ādhamarṇyābhyām ādhamarṇyebhyaḥ
Ablativeādhamarṇyāt ādhamarṇyābhyām ādhamarṇyebhyaḥ
Genitiveādhamarṇyasya ādhamarṇyayoḥ ādhamarṇyānām
Locativeādhamarṇye ādhamarṇyayoḥ ādhamarṇyeṣu

Compound ādhamarṇya -

Adverb -ādhamarṇyam -ādhamarṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria