Declension table of ādhamarṇyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ādhamarṇyam | ādhamarṇye | ādhamarṇyāni |
Vocative | ādhamarṇya | ādhamarṇye | ādhamarṇyāni |
Accusative | ādhamarṇyam | ādhamarṇye | ādhamarṇyāni |
Instrumental | ādhamarṇyena | ādhamarṇyābhyām | ādhamarṇyaiḥ |
Dative | ādhamarṇyāya | ādhamarṇyābhyām | ādhamarṇyebhyaḥ |
Ablative | ādhamarṇyāt | ādhamarṇyābhyām | ādhamarṇyebhyaḥ |
Genitive | ādhamarṇyasya | ādhamarṇyayoḥ | ādhamarṇyānām |
Locative | ādhamarṇye | ādhamarṇyayoḥ | ādhamarṇyeṣu |