Declension table of ?ādhāyitā

Deva

FeminineSingularDualPlural
Nominativeādhāyitā ādhāyite ādhāyitāḥ
Vocativeādhāyite ādhāyite ādhāyitāḥ
Accusativeādhāyitām ādhāyite ādhāyitāḥ
Instrumentalādhāyitayā ādhāyitābhyām ādhāyitābhiḥ
Dativeādhāyitāyai ādhāyitābhyām ādhāyitābhyaḥ
Ablativeādhāyitāyāḥ ādhāyitābhyām ādhāyitābhyaḥ
Genitiveādhāyitāyāḥ ādhāyitayoḥ ādhāyitānām
Locativeādhāyitāyām ādhāyitayoḥ ādhāyitāsu

Adverb -ādhāyitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria