Declension table of ?ādhāyinī

Deva

FeminineSingularDualPlural
Nominativeādhāyinī ādhāyinyau ādhāyinyaḥ
Vocativeādhāyini ādhāyinyau ādhāyinyaḥ
Accusativeādhāyinīm ādhāyinyau ādhāyinīḥ
Instrumentalādhāyinyā ādhāyinībhyām ādhāyinībhiḥ
Dativeādhāyinyai ādhāyinībhyām ādhāyinībhyaḥ
Ablativeādhāyinyāḥ ādhāyinībhyām ādhāyinībhyaḥ
Genitiveādhāyinyāḥ ādhāyinyoḥ ādhāyinīnām
Locativeādhāyinyām ādhāyinyoḥ ādhāyinīṣu

Compound ādhāyini - ādhāyinī -

Adverb -ādhāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria