Declension table of ādhāyaka

Deva

NeuterSingularDualPlural
Nominativeādhāyakam ādhāyake ādhāyakāni
Vocativeādhāyaka ādhāyake ādhāyakāni
Accusativeādhāyakam ādhāyake ādhāyakāni
Instrumentalādhāyakena ādhāyakābhyām ādhāyakaiḥ
Dativeādhāyakāya ādhāyakābhyām ādhāyakebhyaḥ
Ablativeādhāyakāt ādhāyakābhyām ādhāyakebhyaḥ
Genitiveādhāyakasya ādhāyakayoḥ ādhāyakānām
Locativeādhāyake ādhāyakayoḥ ādhāyakeṣu

Compound ādhāyaka -

Adverb -ādhāyakam -ādhāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria