Declension table of ādhāyakaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ādhāyakam | ādhāyake | ādhāyakāni |
Vocative | ādhāyaka | ādhāyake | ādhāyakāni |
Accusative | ādhāyakam | ādhāyake | ādhāyakāni |
Instrumental | ādhāyakena | ādhāyakābhyām | ādhāyakaiḥ |
Dative | ādhāyakāya | ādhāyakābhyām | ādhāyakebhyaḥ |
Ablative | ādhāyakāt | ādhāyakābhyām | ādhāyakebhyaḥ |
Genitive | ādhāyakasya | ādhāyakayoḥ | ādhāyakānām |
Locative | ādhāyake | ādhāyakayoḥ | ādhāyakeṣu |