Declension table of ?ādhāyaka

Deva

MasculineSingularDualPlural
Nominativeādhāyakaḥ ādhāyakau ādhāyakāḥ
Vocativeādhāyaka ādhāyakau ādhāyakāḥ
Accusativeādhāyakam ādhāyakau ādhāyakān
Instrumentalādhāyakena ādhāyakābhyām ādhāyakaiḥ ādhāyakebhiḥ
Dativeādhāyakāya ādhāyakābhyām ādhāyakebhyaḥ
Ablativeādhāyakāt ādhāyakābhyām ādhāyakebhyaḥ
Genitiveādhāyakasya ādhāyakayoḥ ādhāyakānām
Locativeādhāyake ādhāyakayoḥ ādhāyakeṣu

Compound ādhāyaka -

Adverb -ādhāyakam -ādhāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria