Declension table of ādhāva

Deva

MasculineSingularDualPlural
Nominativeādhāvaḥ ādhāvau ādhāvāḥ
Vocativeādhāva ādhāvau ādhāvāḥ
Accusativeādhāvam ādhāvau ādhāvān
Instrumentalādhāvena ādhāvābhyām ādhāvaiḥ
Dativeādhāvāya ādhāvābhyām ādhāvebhyaḥ
Ablativeādhāvāt ādhāvābhyām ādhāvebhyaḥ
Genitiveādhāvasya ādhāvayoḥ ādhāvānām
Locativeādhāve ādhāvayoḥ ādhāveṣu

Compound ādhāva -

Adverb -ādhāvam -ādhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria