Declension table of ādhātavyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ādhātavyā | ādhātavye | ādhātavyāḥ |
Vocative | ādhātavye | ādhātavye | ādhātavyāḥ |
Accusative | ādhātavyām | ādhātavye | ādhātavyāḥ |
Instrumental | ādhātavyayā | ādhātavyābhyām | ādhātavyābhiḥ |
Dative | ādhātavyāyai | ādhātavyābhyām | ādhātavyābhyaḥ |
Ablative | ādhātavyāyāḥ | ādhātavyābhyām | ādhātavyābhyaḥ |
Genitive | ādhātavyāyāḥ | ādhātavyayoḥ | ādhātavyānām |
Locative | ādhātavyāyām | ādhātavyayoḥ | ādhātavyāsu |