Declension table of ?ādhātavyā

Deva

FeminineSingularDualPlural
Nominativeādhātavyā ādhātavye ādhātavyāḥ
Vocativeādhātavye ādhātavye ādhātavyāḥ
Accusativeādhātavyām ādhātavye ādhātavyāḥ
Instrumentalādhātavyayā ādhātavyābhyām ādhātavyābhiḥ
Dativeādhātavyāyai ādhātavyābhyām ādhātavyābhyaḥ
Ablativeādhātavyāyāḥ ādhātavyābhyām ādhātavyābhyaḥ
Genitiveādhātavyāyāḥ ādhātavyayoḥ ādhātavyānām
Locativeādhātavyāyām ādhātavyayoḥ ādhātavyāsu

Adverb -ādhātavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria