Declension table of ādhātavya

Deva

NeuterSingularDualPlural
Nominativeādhātavyam ādhātavye ādhātavyāni
Vocativeādhātavya ādhātavye ādhātavyāni
Accusativeādhātavyam ādhātavye ādhātavyāni
Instrumentalādhātavyena ādhātavyābhyām ādhātavyaiḥ
Dativeādhātavyāya ādhātavyābhyām ādhātavyebhyaḥ
Ablativeādhātavyāt ādhātavyābhyām ādhātavyebhyaḥ
Genitiveādhātavyasya ādhātavyayoḥ ādhātavyānām
Locativeādhātavye ādhātavyayoḥ ādhātavyeṣu

Compound ādhātavya -

Adverb -ādhātavyam -ādhātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria