Declension table of ?ādhātavya

Deva

NeuterSingularDualPlural
Nominativeādhātavyam ādhātavye ādhātavyāni
Vocativeādhātavya ādhātavye ādhātavyāni
Accusativeādhātavyam ādhātavye ādhātavyāni
Instrumentalādhātavyena ādhātavyābhyām ādhātavyaiḥ
Dativeādhātavyāya ādhātavyābhyām ādhātavyebhyaḥ
Ablativeādhātavyāt ādhātavyābhyām ādhātavyebhyaḥ
Genitiveādhātavyasya ādhātavyayoḥ ādhātavyānām
Locativeādhātavye ādhātavyayoḥ ādhātavyeṣu

Compound ādhātavya -

Adverb -ādhātavyam -ādhātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria