Declension table of ?ādhārya

Deva

NeuterSingularDualPlural
Nominativeādhāryam ādhārye ādhāryāṇi
Vocativeādhārya ādhārye ādhāryāṇi
Accusativeādhāryam ādhārye ādhāryāṇi
Instrumentalādhāryeṇa ādhāryābhyām ādhāryaiḥ
Dativeādhāryāya ādhāryābhyām ādhāryebhyaḥ
Ablativeādhāryāt ādhāryābhyām ādhāryebhyaḥ
Genitiveādhāryasya ādhāryayoḥ ādhāryāṇām
Locativeādhārye ādhāryayoḥ ādhāryeṣu

Compound ādhārya -

Adverb -ādhāryam -ādhāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria