Declension table of ādhārin

Deva

NeuterSingularDualPlural
Nominativeādhāri ādhāriṇī ādhārīṇi
Vocativeādhārin ādhāri ādhāriṇī ādhārīṇi
Accusativeādhāri ādhāriṇī ādhārīṇi
Instrumentalādhāriṇā ādhāribhyām ādhāribhiḥ
Dativeādhāriṇe ādhāribhyām ādhāribhyaḥ
Ablativeādhāriṇaḥ ādhāribhyām ādhāribhyaḥ
Genitiveādhāriṇaḥ ādhāriṇoḥ ādhāriṇām
Locativeādhāriṇi ādhāriṇoḥ ādhāriṣu

Compound ādhāri -

Adverb -ādhāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria