Declension table of ?ādhāriṇī

Deva

FeminineSingularDualPlural
Nominativeādhāriṇī ādhāriṇyau ādhāriṇyaḥ
Vocativeādhāriṇi ādhāriṇyau ādhāriṇyaḥ
Accusativeādhāriṇīm ādhāriṇyau ādhāriṇīḥ
Instrumentalādhāriṇyā ādhāriṇībhyām ādhāriṇībhiḥ
Dativeādhāriṇyai ādhāriṇībhyām ādhāriṇībhyaḥ
Ablativeādhāriṇyāḥ ādhāriṇībhyām ādhāriṇībhyaḥ
Genitiveādhāriṇyāḥ ādhāriṇyoḥ ādhāriṇīnām
Locativeādhāriṇyām ādhāriṇyoḥ ādhāriṇīṣu

Compound ādhāriṇi - ādhāriṇī -

Adverb -ādhāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria