Declension table of ādhāratva

Deva

NeuterSingularDualPlural
Nominativeādhāratvam ādhāratve ādhāratvāni
Vocativeādhāratva ādhāratve ādhāratvāni
Accusativeādhāratvam ādhāratve ādhāratvāni
Instrumentalādhāratvena ādhāratvābhyām ādhāratvaiḥ
Dativeādhāratvāya ādhāratvābhyām ādhāratvebhyaḥ
Ablativeādhāratvāt ādhāratvābhyām ādhāratvebhyaḥ
Genitiveādhāratvasya ādhāratvayoḥ ādhāratvānām
Locativeādhāratve ādhāratvayoḥ ādhāratveṣu

Compound ādhāratva -

Adverb -ādhāratvam -ādhāratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria