Declension table of ādhāratvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ādhāratvam | ādhāratve | ādhāratvāni |
Vocative | ādhāratva | ādhāratve | ādhāratvāni |
Accusative | ādhāratvam | ādhāratve | ādhāratvāni |
Instrumental | ādhāratvena | ādhāratvābhyām | ādhāratvaiḥ |
Dative | ādhāratvāya | ādhāratvābhyām | ādhāratvebhyaḥ |
Ablative | ādhāratvāt | ādhāratvābhyām | ādhāratvebhyaḥ |
Genitive | ādhāratvasya | ādhāratvayoḥ | ādhāratvānām |
Locative | ādhāratve | ādhāratvayoḥ | ādhāratveṣu |