Declension table of ?ādhārarūpā

Deva

FeminineSingularDualPlural
Nominativeādhārarūpā ādhārarūpe ādhārarūpāḥ
Vocativeādhārarūpe ādhārarūpe ādhārarūpāḥ
Accusativeādhārarūpām ādhārarūpe ādhārarūpāḥ
Instrumentalādhārarūpayā ādhārarūpābhyām ādhārarūpābhiḥ
Dativeādhārarūpāyai ādhārarūpābhyām ādhārarūpābhyaḥ
Ablativeādhārarūpāyāḥ ādhārarūpābhyām ādhārarūpābhyaḥ
Genitiveādhārarūpāyāḥ ādhārarūpayoḥ ādhārarūpāṇām
Locativeādhārarūpāyām ādhārarūpayoḥ ādhārarūpāsu

Adverb -ādhārarūpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria