Declension table of ?ādhārakārikā

Deva

FeminineSingularDualPlural
Nominativeādhārakārikā ādhārakārike ādhārakārikāḥ
Vocativeādhārakārike ādhārakārike ādhārakārikāḥ
Accusativeādhārakārikām ādhārakārike ādhārakārikāḥ
Instrumentalādhārakārikayā ādhārakārikābhyām ādhārakārikābhiḥ
Dativeādhārakārikāyai ādhārakārikābhyām ādhārakārikābhyaḥ
Ablativeādhārakārikāyāḥ ādhārakārikābhyām ādhārakārikābhyaḥ
Genitiveādhārakārikāyāḥ ādhārakārikayoḥ ādhārakārikāṇām
Locativeādhārakārikāyām ādhārakārikayoḥ ādhārakārikāsu

Adverb -ādhārakārikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria