Declension table of ādhārakārikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ādhārakārikā | ādhārakārike | ādhārakārikāḥ |
Vocative | ādhārakārike | ādhārakārike | ādhārakārikāḥ |
Accusative | ādhārakārikām | ādhārakārike | ādhārakārikāḥ |
Instrumental | ādhārakārikayā | ādhārakārikābhyām | ādhārakārikābhiḥ |
Dative | ādhārakārikāyai | ādhārakārikābhyām | ādhārakārikābhyaḥ |
Ablative | ādhārakārikāyāḥ | ādhārakārikābhyām | ādhārakārikābhyaḥ |
Genitive | ādhārakārikāyāḥ | ādhārakārikayoḥ | ādhārakārikāṇām |
Locative | ādhārakārikāyām | ādhārakārikayoḥ | ādhārakārikāsu |