Declension table of ?ādhāracakra

Deva

NeuterSingularDualPlural
Nominativeādhāracakram ādhāracakre ādhāracakrāṇi
Vocativeādhāracakra ādhāracakre ādhāracakrāṇi
Accusativeādhāracakram ādhāracakre ādhāracakrāṇi
Instrumentalādhāracakreṇa ādhāracakrābhyām ādhāracakraiḥ
Dativeādhāracakrāya ādhāracakrābhyām ādhāracakrebhyaḥ
Ablativeādhāracakrāt ādhāracakrābhyām ādhāracakrebhyaḥ
Genitiveādhāracakrasya ādhāracakrayoḥ ādhāracakrāṇām
Locativeādhāracakre ādhāracakrayoḥ ādhāracakreṣu

Compound ādhāracakra -

Adverb -ādhāracakram -ādhāracakrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria