Declension table of ādhārṣṭya

Deva

NeuterSingularDualPlural
Nominativeādhārṣṭyam ādhārṣṭye ādhārṣṭyāni
Vocativeādhārṣṭya ādhārṣṭye ādhārṣṭyāni
Accusativeādhārṣṭyam ādhārṣṭye ādhārṣṭyāni
Instrumentalādhārṣṭyena ādhārṣṭyābhyām ādhārṣṭyaiḥ
Dativeādhārṣṭyāya ādhārṣṭyābhyām ādhārṣṭyebhyaḥ
Ablativeādhārṣṭyāt ādhārṣṭyābhyām ādhārṣṭyebhyaḥ
Genitiveādhārṣṭyasya ādhārṣṭyayoḥ ādhārṣṭyānām
Locativeādhārṣṭye ādhārṣṭyayoḥ ādhārṣṭyeṣu

Compound ādhārṣṭya -

Adverb -ādhārṣṭyam -ādhārṣṭyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria