Declension table of ?ādhānika

Deva

NeuterSingularDualPlural
Nominativeādhānikam ādhānike ādhānikāni
Vocativeādhānika ādhānike ādhānikāni
Accusativeādhānikam ādhānike ādhānikāni
Instrumentalādhānikena ādhānikābhyām ādhānikaiḥ
Dativeādhānikāya ādhānikābhyām ādhānikebhyaḥ
Ablativeādhānikāt ādhānikābhyām ādhānikebhyaḥ
Genitiveādhānikasya ādhānikayoḥ ādhānikānām
Locativeādhānike ādhānikayoḥ ādhānikeṣu

Compound ādhānika -

Adverb -ādhānikam -ādhānikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria