Declension table of ?ādhānavidhi

Deva

MasculineSingularDualPlural
Nominativeādhānavidhiḥ ādhānavidhī ādhānavidhayaḥ
Vocativeādhānavidhe ādhānavidhī ādhānavidhayaḥ
Accusativeādhānavidhim ādhānavidhī ādhānavidhīn
Instrumentalādhānavidhinā ādhānavidhibhyām ādhānavidhibhiḥ
Dativeādhānavidhaye ādhānavidhibhyām ādhānavidhibhyaḥ
Ablativeādhānavidheḥ ādhānavidhibhyām ādhānavidhibhyaḥ
Genitiveādhānavidheḥ ādhānavidhyoḥ ādhānavidhīnām
Locativeādhānavidhau ādhānavidhyoḥ ādhānavidhiṣu

Compound ādhānavidhi -

Adverb -ādhānavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria