Declension table of ādhānakārikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ādhānakārikā | ādhānakārike | ādhānakārikāḥ |
Vocative | ādhānakārike | ādhānakārike | ādhānakārikāḥ |
Accusative | ādhānakārikām | ādhānakārike | ādhānakārikāḥ |
Instrumental | ādhānakārikayā | ādhānakārikābhyām | ādhānakārikābhiḥ |
Dative | ādhānakārikāyai | ādhānakārikābhyām | ādhānakārikābhyaḥ |
Ablative | ādhānakārikāyāḥ | ādhānakārikābhyām | ādhānakārikābhyaḥ |
Genitive | ādhānakārikāyāḥ | ādhānakārikayoḥ | ādhānakārikāṇām |
Locative | ādhānakārikāyām | ādhānakārikayoḥ | ādhānakārikāsu |