Declension table of ?ādhṛtā

Deva

FeminineSingularDualPlural
Nominativeādhṛtā ādhṛte ādhṛtāḥ
Vocativeādhṛte ādhṛte ādhṛtāḥ
Accusativeādhṛtām ādhṛte ādhṛtāḥ
Instrumentalādhṛtayā ādhṛtābhyām ādhṛtābhiḥ
Dativeādhṛtāyai ādhṛtābhyām ādhṛtābhyaḥ
Ablativeādhṛtāyāḥ ādhṛtābhyām ādhṛtābhyaḥ
Genitiveādhṛtāyāḥ ādhṛtayoḥ ādhṛtānām
Locativeādhṛtāyām ādhṛtayoḥ ādhṛtāsu

Adverb -ādhṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria