Declension table of ādhṛta

Deva

NeuterSingularDualPlural
Nominativeādhṛtam ādhṛte ādhṛtāni
Vocativeādhṛta ādhṛte ādhṛtāni
Accusativeādhṛtam ādhṛte ādhṛtāni
Instrumentalādhṛtena ādhṛtābhyām ādhṛtaiḥ
Dativeādhṛtāya ādhṛtābhyām ādhṛtebhyaḥ
Ablativeādhṛtāt ādhṛtābhyām ādhṛtebhyaḥ
Genitiveādhṛtasya ādhṛtayoḥ ādhṛtānām
Locativeādhṛte ādhṛtayoḥ ādhṛteṣu

Compound ādhṛta -

Adverb -ādhṛtam -ādhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria