Declension table of ādhṛta

Deva

MasculineSingularDualPlural
Nominativeādhṛtaḥ ādhṛtau ādhṛtāḥ
Vocativeādhṛta ādhṛtau ādhṛtāḥ
Accusativeādhṛtam ādhṛtau ādhṛtān
Instrumentalādhṛtena ādhṛtābhyām ādhṛtaiḥ
Dativeādhṛtāya ādhṛtābhyām ādhṛtebhyaḥ
Ablativeādhṛtāt ādhṛtābhyām ādhṛtebhyaḥ
Genitiveādhṛtasya ādhṛtayoḥ ādhṛtānām
Locativeādhṛte ādhṛtayoḥ ādhṛteṣu

Compound ādhṛta -

Adverb -ādhṛtam -ādhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria