Declension table of ?ādhṛta

Deva

MasculineSingularDualPlural
Nominativeādhṛtaḥ ādhṛtau ādhṛtāḥ
Vocativeādhṛta ādhṛtau ādhṛtāḥ
Accusativeādhṛtam ādhṛtau ādhṛtān
Instrumentalādhṛtena ādhṛtābhyām ādhṛtaiḥ ādhṛtebhiḥ
Dativeādhṛtāya ādhṛtābhyām ādhṛtebhyaḥ
Ablativeādhṛtāt ādhṛtābhyām ādhṛtebhyaḥ
Genitiveādhṛtasya ādhṛtayoḥ ādhṛtānām
Locativeādhṛte ādhṛtayoḥ ādhṛteṣu

Compound ādhṛta -

Adverb -ādhṛtam -ādhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria