Declension table of ādhṛtaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ādhṛtaḥ | ādhṛtau | ādhṛtāḥ |
Vocative | ādhṛta | ādhṛtau | ādhṛtāḥ |
Accusative | ādhṛtam | ādhṛtau | ādhṛtān |
Instrumental | ādhṛtena | ādhṛtābhyām | ādhṛtaiḥ |
Dative | ādhṛtāya | ādhṛtābhyām | ādhṛtebhyaḥ |
Ablative | ādhṛtāt | ādhṛtābhyām | ādhṛtebhyaḥ |
Genitive | ādhṛtasya | ādhṛtayoḥ | ādhṛtānām |
Locative | ādhṛte | ādhṛtayoḥ | ādhṛteṣu |