Declension table of ādhṛṣīya

Deva

NeuterSingularDualPlural
Nominativeādhṛṣīyam ādhṛṣīye ādhṛṣīyāṇi
Vocativeādhṛṣīya ādhṛṣīye ādhṛṣīyāṇi
Accusativeādhṛṣīyam ādhṛṣīye ādhṛṣīyāṇi
Instrumentalādhṛṣīyeṇa ādhṛṣīyābhyām ādhṛṣīyaiḥ
Dativeādhṛṣīyāya ādhṛṣīyābhyām ādhṛṣīyebhyaḥ
Ablativeādhṛṣīyāt ādhṛṣīyābhyām ādhṛṣīyebhyaḥ
Genitiveādhṛṣīyasya ādhṛṣīyayoḥ ādhṛṣīyāṇām
Locativeādhṛṣīye ādhṛṣīyayoḥ ādhṛṣīyeṣu

Compound ādhṛṣīya -

Adverb -ādhṛṣīyam -ādhṛṣīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria