Declension table of ?ādhṛṣīya

Deva

NeuterSingularDualPlural
Nominativeādhṛṣīyam ādhṛṣīye ādhṛṣīyāṇi
Vocativeādhṛṣīya ādhṛṣīye ādhṛṣīyāṇi
Accusativeādhṛṣīyam ādhṛṣīye ādhṛṣīyāṇi
Instrumentalādhṛṣīyeṇa ādhṛṣīyābhyām ādhṛṣīyaiḥ
Dativeādhṛṣīyāya ādhṛṣīyābhyām ādhṛṣīyebhyaḥ
Ablativeādhṛṣīyāt ādhṛṣīyābhyām ādhṛṣīyebhyaḥ
Genitiveādhṛṣīyasya ādhṛṣīyayoḥ ādhṛṣīyāṇām
Locativeādhṛṣīye ādhṛṣīyayoḥ ādhṛṣīyeṣu

Compound ādhṛṣīya -

Adverb -ādhṛṣīyam -ādhṛṣīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria