Declension table of ādhṛṣīya

Deva

MasculineSingularDualPlural
Nominativeādhṛṣīyaḥ ādhṛṣīyau ādhṛṣīyāḥ
Vocativeādhṛṣīya ādhṛṣīyau ādhṛṣīyāḥ
Accusativeādhṛṣīyam ādhṛṣīyau ādhṛṣīyān
Instrumentalādhṛṣīyeṇa ādhṛṣīyābhyām ādhṛṣīyaiḥ
Dativeādhṛṣīyāya ādhṛṣīyābhyām ādhṛṣīyebhyaḥ
Ablativeādhṛṣīyāt ādhṛṣīyābhyām ādhṛṣīyebhyaḥ
Genitiveādhṛṣīyasya ādhṛṣīyayoḥ ādhṛṣīyāṇām
Locativeādhṛṣīye ādhṛṣīyayoḥ ādhṛṣīyeṣu

Compound ādhṛṣīya -

Adverb -ādhṛṣīyam -ādhṛṣīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria