Declension table of ?ādhṛṣīya

Deva

MasculineSingularDualPlural
Nominativeādhṛṣīyaḥ ādhṛṣīyau ādhṛṣīyāḥ
Vocativeādhṛṣīya ādhṛṣīyau ādhṛṣīyāḥ
Accusativeādhṛṣīyam ādhṛṣīyau ādhṛṣīyān
Instrumentalādhṛṣīyeṇa ādhṛṣīyābhyām ādhṛṣīyaiḥ ādhṛṣīyebhiḥ
Dativeādhṛṣīyāya ādhṛṣīyābhyām ādhṛṣīyebhyaḥ
Ablativeādhṛṣīyāt ādhṛṣīyābhyām ādhṛṣīyebhyaḥ
Genitiveādhṛṣīyasya ādhṛṣīyayoḥ ādhṛṣīyāṇām
Locativeādhṛṣīye ādhṛṣīyayoḥ ādhṛṣīyeṣu

Compound ādhṛṣīya -

Adverb -ādhṛṣīyam -ādhṛṣīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria