Declension table of ?ādhṛṣṭā

Deva

FeminineSingularDualPlural
Nominativeādhṛṣṭā ādhṛṣṭe ādhṛṣṭāḥ
Vocativeādhṛṣṭe ādhṛṣṭe ādhṛṣṭāḥ
Accusativeādhṛṣṭām ādhṛṣṭe ādhṛṣṭāḥ
Instrumentalādhṛṣṭayā ādhṛṣṭābhyām ādhṛṣṭābhiḥ
Dativeādhṛṣṭāyai ādhṛṣṭābhyām ādhṛṣṭābhyaḥ
Ablativeādhṛṣṭāyāḥ ādhṛṣṭābhyām ādhṛṣṭābhyaḥ
Genitiveādhṛṣṭāyāḥ ādhṛṣṭayoḥ ādhṛṣṭānām
Locativeādhṛṣṭāyām ādhṛṣṭayoḥ ādhṛṣṭāsu

Adverb -ādhṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria