Declension table of ?ādhṛṣṭa

Deva

NeuterSingularDualPlural
Nominativeādhṛṣṭam ādhṛṣṭe ādhṛṣṭāni
Vocativeādhṛṣṭa ādhṛṣṭe ādhṛṣṭāni
Accusativeādhṛṣṭam ādhṛṣṭe ādhṛṣṭāni
Instrumentalādhṛṣṭena ādhṛṣṭābhyām ādhṛṣṭaiḥ
Dativeādhṛṣṭāya ādhṛṣṭābhyām ādhṛṣṭebhyaḥ
Ablativeādhṛṣṭāt ādhṛṣṭābhyām ādhṛṣṭebhyaḥ
Genitiveādhṛṣṭasya ādhṛṣṭayoḥ ādhṛṣṭānām
Locativeādhṛṣṭe ādhṛṣṭayoḥ ādhṛṣṭeṣu

Compound ādhṛṣṭa -

Adverb -ādhṛṣṭam -ādhṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria