Declension table of ādhṛṣṭaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ādhṛṣṭaḥ | ādhṛṣṭau | ādhṛṣṭāḥ |
Vocative | ādhṛṣṭa | ādhṛṣṭau | ādhṛṣṭāḥ |
Accusative | ādhṛṣṭam | ādhṛṣṭau | ādhṛṣṭān |
Instrumental | ādhṛṣṭena | ādhṛṣṭābhyām | ādhṛṣṭaiḥ |
Dative | ādhṛṣṭāya | ādhṛṣṭābhyām | ādhṛṣṭebhyaḥ |
Ablative | ādhṛṣṭāt | ādhṛṣṭābhyām | ādhṛṣṭebhyaḥ |
Genitive | ādhṛṣṭasya | ādhṛṣṭayoḥ | ādhṛṣṭānām |
Locative | ādhṛṣṭe | ādhṛṣṭayoḥ | ādhṛṣṭeṣu |