Declension table of ?ādhṛṣṭa

Deva

MasculineSingularDualPlural
Nominativeādhṛṣṭaḥ ādhṛṣṭau ādhṛṣṭāḥ
Vocativeādhṛṣṭa ādhṛṣṭau ādhṛṣṭāḥ
Accusativeādhṛṣṭam ādhṛṣṭau ādhṛṣṭān
Instrumentalādhṛṣṭena ādhṛṣṭābhyām ādhṛṣṭaiḥ ādhṛṣṭebhiḥ
Dativeādhṛṣṭāya ādhṛṣṭābhyām ādhṛṣṭebhyaḥ
Ablativeādhṛṣṭāt ādhṛṣṭābhyām ādhṛṣṭebhyaḥ
Genitiveādhṛṣṭasya ādhṛṣṭayoḥ ādhṛṣṭānām
Locativeādhṛṣṭe ādhṛṣṭayoḥ ādhṛṣṭeṣu

Compound ādhṛṣṭa -

Adverb -ādhṛṣṭam -ādhṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria